Original

राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः ।यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ ३४ ॥

Segmented

राजन् सत्त्व-मयः हि एष तमः-राग-विवर्जितः यतः कृष्णः ततस् धर्मो यतो धर्मः ततस् जयः

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
सत्त्व सत्त्व pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
तमः तमस् pos=n,comp=y
राग राग pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
यतः यतस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s