Original

लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः ।योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥ ३३ ॥

Segmented

लोकान् धारयते यः त्रीन् चराचर-गुरुः प्रभुः योद्धा जयः च जेता च सर्व-प्रकृतिः ईश्वरः

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
धारयते धारय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
चराचर चराचर pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i
जेता जेतृ pos=a,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
प्रकृतिः प्रकृति pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s