Original

तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः ।सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥ ३२ ॥

Segmented

तस्माद् ब्रवीमि ते राजन्न् एष वै शाश्वतो ऽव्ययः सर्व-लोक-मयः नित्यः शास्ता धाता धरो ध्रुवः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
नित्यः नित्य pos=a,g=m,c=1,n=s
शास्ता शास्तृ pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
धरो धर pos=n,g=m,c=1,n=s
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s