Original

मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः ।यस्माद्द्विषसि गोविन्दं पाण्डवं च धनंजयम् ।नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः ॥ ३१ ॥

Segmented

मन्ये त्वाम् राक्षसम् क्रूरम् तथा च असि तमः-वृतः यस्माद् द्विषसि गोविन्दम् पाण्डवम् च धनंजयम् नर-नारायणौ देवौ न अन्यः द्विष्यात् हि मानवः

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
तथा तथा pos=i
pos=i
असि अस् pos=v,p=2,n=s,l=lat
तमः तमस् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
यस्माद् यस्मात् pos=i
द्विषसि द्विष् pos=v,p=2,n=s,l=lat
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
देवौ देव pos=n,g=m,c=2,n=d
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
द्विष्यात् द्विष् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
मानवः मानव pos=n,g=m,c=1,n=s