Original

वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः ।मा गच्छ संयुगं तेन वासुदेवेन धीमता ।मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे ॥ ३० ॥

Segmented

वारितो ऽसि पुरा तात मुनिभिः वेदपारगैः मा गच्छ संयुगम् तेन वासुदेवेन धीमता मा पाण्डवैः सार्धम् इति तत् च मोहात् न बुध्यसे

Analysis

Word Lemma Parse
वारितो वारय् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पुरा पुरा pos=i
तात तात pos=n,g=m,c=8,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
वेदपारगैः वेदपारग pos=n,g=m,c=3,n=p
मा मा pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
संयुगम् संयुग pos=n,g=n,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
मा मा pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat