Original

यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता ।कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥ २९ ॥

Segmented

यस्य असौ आत्मजः ब्रह्मा सर्वस्य जगतः पिता कथम् न वासुदेवो ऽयम् अर्चनीयः च इज्यः च मानवैः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
असौ अदस् pos=n,g=m,c=1,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अर्चनीयः अर्च् pos=va,g=m,c=1,n=s,f=krtya
pos=i
इज्यः यज् pos=va,g=m,c=1,n=s,f=krtya
pos=i
मानवैः मानव pos=n,g=m,c=3,n=p