Original

जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः ।व्यासनारदयोश्चापि श्रुतं श्रुतविशारद ॥ २७ ॥

Segmented

जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः व्यास-नारदयोः च अपि श्रुतम् श्रुत-विशारदैः

Analysis

Word Lemma Parse
जामदग्न्यस्य जामदग्न्य pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
मार्कण्डेयस्य मार्कण्डेय pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
व्यास व्यास pos=n,comp=y
नारदयोः नारद pos=n,g=m,c=6,n=d
pos=i
अपि अपि pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
श्रुत श्रु pos=va,comp=y,f=part
विशारदैः विशारद pos=a,g=m,c=8,n=s