Original

एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् ।वासुदेवं कथयतां समवाये पुरातनम् ॥ २६ ॥

Segmented

एतत् श्रुतम् मया तात ऋषीणाम् भावितात्मनाम् वासुदेवम् कथयताम् समवाये पुरातनम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
समवाये समवाय pos=n,g=m,c=7,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s