Original

ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च ।कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥ २५ ॥

Segmented

ततो देवाः स गन्धर्वाः मुनयो ऽप्सरसो ऽपि च कथाम् ताम् ब्रह्मणा गीताम् श्रुत्वा प्रीता दिवम् ययुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
मुनयो मुनि pos=n,g=f,c=1,n=p
ऽप्सरसो अप्सरस् pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
गीताम् गा pos=va,g=f,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
दिवम् दिव् pos=n,g=,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit