Original

एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा ।विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् ॥ २४ ॥

Segmented

एवम् उक्त्वा स भगवान् सर्वान् देव-गणान् पुरा विसृज्य सर्व-लोक-आत्मा जगाम भवनम् स्वकम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
पुरा पुरा pos=i
विसृज्य विसृज् pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s