Original

एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः ।वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ॥ २३ ॥

Segmented

एवम् विदित्वा तत्त्व-अर्थम् लोकानाम् ईश्वर-ईश्वरः वासुदेवो नमस्कार्यः सर्व-लोकैः सुर-उत्तमाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विदित्वा विद् pos=vi
तत्त्व तत्त्व pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
ईश्वर ईश्वर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
नमस्कार्यः नमस्कृ pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
लोकैः लोक pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p