Original

किरीटकौस्तुभधरं मित्राणामभयंकरम् ।अवजानन्महात्मानं घोरे तमसि मज्जति ॥ २२ ॥

Segmented

किरीट-कौस्तुभ-धरम् मित्राणाम् अभयंकरम् अवज्ञा महात्मानम् घोरे तमसि मज्जति

Analysis

Word Lemma Parse
किरीट किरीट pos=n,comp=y
कौस्तुभ कौस्तुभ pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
अभयंकरम् अभयंकर pos=a,g=m,c=2,n=s
अवज्ञा अवज्ञा pos=va,g=m,c=1,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
घोरे घोर pos=a,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
मज्जति मज्ज् pos=v,p=3,n=s,l=lat