Original

देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् ।पद्मनाभं न जानाति तमाहुस्तामसं जनाः ॥ २१ ॥

Segmented

देवम् चराचर-आत्मानम् श्रीवत्स-अङ्कम् सु वर्चसम् पद्मनाभम् न जानाति तम् आहुः तामसम् जनाः

Analysis

Word Lemma Parse
देवम् देव pos=n,g=m,c=2,n=s
चराचर चराचर pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
श्रीवत्स श्रीवत्स pos=n,comp=y
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
सु सु pos=i
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
पद्मनाभम् पद्मनाभ pos=n,g=m,c=2,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तामसम् तामस pos=a,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p