Original

योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् ।अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः ॥ २० ॥

Segmented

योगिनम् तम् महात्मानम् प्रविष्टम् मानुषीम् तनुम् अवमन्येद् वासुदेवम् तम् आहुः तामसम् जनाः

Analysis

Word Lemma Parse
योगिनम् योगिन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
मानुषीम् मानुष pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
अवमन्येद् अवमन् pos=v,p=3,n=s,l=vidhilin
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तामसम् तामस pos=a,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p