Original

यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः ।हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥ १९ ॥

Segmented

यः च मानुष-मात्रः ऽयम् इति ब्रूयात् सु मन्द-धीः हृषीकेशम् अवज्ञानात् तम् आहुः पुरुष-अधमम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
मानुष मानुष pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
अवज्ञानात् अवज्ञान pos=n,g=n,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s