Original

तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः ।नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥ १८ ॥

Segmented

तस्मात् सर्वैः सुरैः स इन्द्रैः लोकैः च अमित-विक्रमः न अवज्ञा वासुदेवो मानुषो ऽयम् इति प्रभुः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
सुरैः सुर pos=n,g=m,c=3,n=p
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
लोकैः लोक pos=n,g=m,c=3,n=p
pos=i
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
pos=i
अवज्ञा अवज्ञा pos=va,g=m,c=1,n=s,f=krtya
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
मानुषो मानुष pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s