Original

एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत् ।एतत्पुरुषसंज्ञं वै गीयते ज्ञायते न च ॥ १६ ॥

Segmented

एतद् अक्षरम् अव्यक्तम् एतत् तत् शाश्वतम् महत् एतत् पुरुष-सञ्ज्ञम् वै गीयते ज्ञायते न च

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
सञ्ज्ञम् संज्ञा pos=n,g=n,c=1,n=s
वै वै pos=i
गीयते गा pos=v,p=3,n=s,l=lat
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
pos=i
pos=i