Original

तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः ।नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ॥ १४ ॥

Segmented

तथा मनुष्यो ऽयम् इति कदाचित् सुर-सत्तमाः न अवज्ञा महा-वीर्यः शङ्ख-चक्र-गदा-धरः

Analysis

Word Lemma Parse
तथा तथा pos=i
मनुष्यो मनुष्य pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
कदाचित् कदाचिद् pos=i
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
pos=i
अवज्ञा अवज्ञा pos=va,g=m,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s