Original

तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः ।वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥ १३ ॥

Segmented

तस्य अहम् आत्मजो ब्रह्मा सर्वस्य जगतः पतिः वासुदेवो ऽर्चनीयो वः सर्व-लोक-महेश्वरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
आत्मजो आत्मज pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽर्चनीयो अर्च् pos=va,g=m,c=1,n=s,f=krtya
वः त्वद् pos=n,g=,c=6,n=p
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s