Original

अजेयौ समरे यत्तौ सहितावमरैरपि ।मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥ १२ ॥

Segmented

अजेयौ समरे यत्तौ सहितौ अमरैः अपि मूढाः तु एतौ न जानन्ति नर-नारायणौ ऋषी

Analysis

Word Lemma Parse
अजेयौ अजेय pos=a,g=m,c=1,n=d
समरे समर pos=n,g=n,c=7,n=s
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
सहितौ सहित pos=a,g=m,c=1,n=d
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
ऋषी ऋषि pos=n,g=m,c=2,n=d