Original

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।सहितौ मानुषे लोके संभूतावमितद्युती ॥ ११ ॥

Segmented

नर-नारायणौ यौ तौ पुराणाव् ऋषि-सत्तमौ सहितौ मानुषे लोके सम्भूतौ अमित-द्युति

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
पुराणाव् पुराण pos=a,g=m,c=1,n=d
ऋषि ऋषि pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
सम्भूतौ सम्भू pos=va,g=m,c=1,n=d,f=part
अमित अमित pos=a,comp=y
द्युति द्युति pos=n,g=m,c=1,n=d