Original

तेषां वधार्थं भगवान्नरेण सहितो वशी ।मानुषीं योनिमास्थाय चरिष्यति महीतले ॥ १० ॥

Segmented

तेषाम् वध-अर्थम् भगवान् नरेण सहितो वशी मानुषीम् योनिम् आस्थाय चरिष्यति मही-तले

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
नरेण नर pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
मानुषीम् मानुष pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
चरिष्यति चर् pos=v,p=3,n=s,l=lrt
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s