Original

भीष्म उवाच ।ततः स भगवान्देवो लोकानां परमेश्वरः ।ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा ॥ १ ॥

Segmented

भीष्म उवाच ततः स भगवान् देवो लोकानाम् परमेश्वरः ब्रह्माणम् प्रत्युवाच इदम् स्निग्ध-गम्भीरया गिरा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
परमेश्वरः परमेश्वर pos=n,g=m,c=1,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
स्निग्ध स्निग्ध pos=a,comp=y
गम्भीरया गम्भीर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s