Original

न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन ।समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ॥ ८ ॥

Segmented

न हि पारम् प्रपश्यामि दुःखस्य अस्य कथंचन समुद्रस्य इव महतो भुजाभ्याम् प्रतिरन् नरः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पारम् पार pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
कथंचन कथंचन pos=i
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
महतो महत् pos=a,g=m,c=6,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
प्रतिरन् प्रतृ pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s