Original

स्थिताश्च सर्वे त्वयि भूतसंघाः कृत्वाश्रयं त्वां वरदं सुबाहो ।अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः ॥ ७० ॥

Segmented

स्थिताः च सर्वे त्वयि भूत-संघाः कृत्वा आश्रयम् त्वाम् वर-दम् सु बाहो अनादि-मध्य-अन्तम् अपार-योगम् लोकस्य सेतुम् प्रवदन्ति विप्राः

Analysis

Word Lemma Parse
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
भूत भूत pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
सु सु pos=i
बाहो बाहु pos=n,g=m,c=8,n=s
अनादि अनादि pos=a,comp=y
मध्य मध्य pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
अपार अपार pos=a,comp=y
योगम् योग pos=n,g=m,c=2,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
सेतुम् सेतु pos=n,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
विप्राः विप्र pos=n,g=m,c=1,n=p