Original

यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः ।एतन्मे सर्वमाचक्ष्व यथातत्त्वेन संजय ॥ ७ ॥

Segmented

यथा अवध्याः पाण्डु-सुताः यथा वध्याः च मे सुताः एतत् मे सर्वम् आचक्ष्व यथातत्त्वेन संजय

Analysis

Word Lemma Parse
यथा यथा pos=i
अवध्याः अवध्य pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
यथा यथा pos=i
वध्याः वध् pos=va,g=m,c=1,n=p,f=krtya
pos=i
मे मद् pos=n,g=,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
यथातत्त्वेन यथातत्त्वेन pos=i
संजय संजय pos=n,g=m,c=8,n=s