Original

त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम ।तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् ॥ ६९ ॥

Segmented

त्वाम् हि ब्रह्मर्षयो लोके देवाः च अमितविक्रमैः तैः तैः च नामभिः भक्ता गायन्ति परम-आत्मकम्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अमितविक्रमैः अमितविक्रम pos=n,g=m,c=8,n=s
तैः तद् pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
pos=i
नामभिः नामन् pos=n,g=n,c=3,n=p
भक्ता भक्त pos=n,g=m,c=1,n=p
गायन्ति गा pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s