Original

तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै ।धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ॥ ६८ ॥

Segmented

तत्र असुर-वधम् कृत्वा सर्व-लोक-सुखाय वै धर्मम् स्थाप्य यशः प्राप्य योगम् प्राप्स्यसि तत्त्वतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
असुर असुर pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
सुखाय सुख pos=n,g=n,c=4,n=s
वै वै pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
स्थाप्य स्थापय् pos=vi
यशः यशस् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
योगम् योग pos=n,g=m,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s