Original

वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः ।विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ॥ ६७ ॥

Segmented

वासुदेव-मयः सो ऽहम् त्वया एव अस्मि विनिर्मितः विभज्य भागशो ऽऽत्मानम् मानुष-ताम् मानुषताम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
विनिर्मितः विनिर्मा pos=va,g=m,c=1,n=s,f=part
विभज्य विभज् pos=vi
भागशो भागशस् pos=i
ऽऽत्मानम् व्रज् pos=v,p=2,n=s,l=lot
मानुष मानुष pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
मानुषताम् विभु pos=a,g=m,c=8,n=s