Original

प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् ।अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥ ६६ ॥

Segmented

प्रद्युम्नात् च अनिरुद्धम् त्वम् यम् विदुः विष्णुम् अव्ययम् अनिरुद्धो असृजत् माम् वै ब्रह्माणम् लोक-धारिणम्

Analysis

Word Lemma Parse
प्रद्युम्नात् प्रद्युम्न pos=n,g=m,c=5,n=s
pos=i
अनिरुद्धम् अनिरुद्ध pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
अनिरुद्धो अनिरुद्ध pos=n,g=m,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
वै वै pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s