Original

यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो ।वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥ ६४ ॥

Segmented

यद् एतत् परमम् गुह्यम् त्वद्-प्रसाद-मयम् विभो वासुदेव तद् एतत् ते मया उद्गीतम् यथातथम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
वासुदेव वासुदेव pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
उद्गीतम् उद्गा pos=va,g=n,c=1,n=s,f=part
यथातथम् यथातथ pos=a,g=n,c=2,n=s