Original

त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् ।त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥ ६१ ॥

Segmented

त्वम् गतिः सर्व-भूतानाम् त्वम् नेता त्वम् जगत्-मुखम् त्वद्-प्रसादेन देवेश सुखिनो विबुधाः सदा

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
नेता नेतृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जगत् जगन्त् pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
देवेश देवेश pos=n,g=m,c=8,n=s
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
विबुधाः विबुध pos=n,g=m,c=1,n=p
सदा सदा pos=i