Original

पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः ।मय्येव दण्डः पतति दैवात्परमदारुणः ॥ ६ ॥

Segmented

पुनः पुनः न मृष्यामि हतम् सैन्यम् स्म पाण्डवैः मयि एव दण्डः पतति दैवात् परम-दारुणः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
मृष्यामि मृष् pos=v,p=1,n=s,l=lat
हतम् हन् pos=va,g=n,c=2,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
स्म स्म pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
मयि मद् pos=n,g=,c=7,n=s
एव एव pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
दैवात् दैव pos=n,g=n,c=5,n=s
परम परम pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s