Original

ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः ।पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥ ५९ ॥

Segmented

ऋषयो देव-गन्धर्वाः यक्ष-राक्षस-पन्नगाः पिशाचा मानुषाः च एव मृग-पक्षि-सरीसृपाः

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
पिशाचा पिशाच pos=n,g=m,c=1,n=p
मानुषाः मानुष pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
सरीसृपाः सरीसृप pos=n,g=m,c=1,n=p