Original

त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः ।अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥ ५८ ॥

Segmented

त्वद्-भक्ति-निरताः देव नियमैः त्वा समाहिताः अर्चयामः सदा विष्णो परमेशम् महेश्वरम्

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
भक्ति भक्ति pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,g=m,c=8,n=s
नियमैः नियम pos=n,g=m,c=3,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
समाहिताः समाहित pos=a,g=m,c=1,n=p
अर्चयामः अर्चय् pos=v,p=1,n=p,l=lat
सदा सदा pos=i
विष्णो विष्णु pos=n,g=m,c=8,n=s
परमेशम् परमेश pos=n,g=m,c=2,n=s
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s