Original

अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती ।वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥ ५६ ॥

Segmented

अश्विनौ श्रवणौ नित्यम् देवी जिह्वा सरस्वती वेदाः संस्कार-निष्ठाः हि त्वे इदम् जगद् आश्रितम्

Analysis

Word Lemma Parse
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
श्रवणौ श्रवण pos=n,g=m,c=1,n=d
नित्यम् नित्यम् pos=i
देवी देवी pos=n,g=f,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
संस्कार संस्कार pos=n,comp=y
निष्ठाः निष्ठा pos=n,g=m,c=1,n=p
हि हि pos=i
त्वे त्वद् pos=n,g=,c=7,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part