Original

बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो ।तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ॥ ५५ ॥

Segmented

बलम् तपः च सत्यम् च धर्मः काम-आत्मजः प्रभो तेजो ऽग्निः पवनः श्वास आपः ते स्वेद-संभवाः

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
पवनः पवन pos=n,g=m,c=1,n=s
श्वास श्वास pos=n,g=m,c=1,n=s
आपः अप् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
स्वेद स्वेद pos=n,comp=y
संभवाः सम्भव pos=n,g=m,c=1,n=p