Original

पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः ।मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ॥ ५४ ॥

Segmented

पादौ तव धरा देवी दिशो बाहुः दिवम् शिरः मूर्तिः ते ऽहम् सुराः कायः चन्द्र-आदित्यौ च चक्षुषी

Analysis

Word Lemma Parse
पादौ पाद pos=n,g=m,c=1,n=d
तव त्वद् pos=n,g=,c=6,n=s
धरा धरा pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
बाहुः बाहु pos=n,g=m,c=1,n=s
दिवम् दिव pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सुराः सुर pos=n,g=m,c=1,n=p
कायः काय pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
pos=i
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d