Original

केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः ।केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ।येन क्षयं न गच्छन्ति दिवि तारागणा इव ॥ ५ ॥

Segmented

केन अवध्याः महात्मानः पाण्डु-पुत्राः महा-बलाः केन दत्त-वराः तात किम् वा ज्ञानम् विदन्ति ते येन क्षयम् न गच्छन्ति दिवि तारा-गणाः इव

Analysis

Word Lemma Parse
केन केन pos=i
अवध्याः अवध्य pos=a,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
केन केन pos=i
दत्त दा pos=va,comp=y,f=part
वराः वर pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
विदन्ति विद् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
येन येन pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
दिवि दिव् pos=n,g=,c=7,n=s
तारा तारा pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i