Original

विश्वावसुर्विश्वमूर्तिर्विश्वेशो विष्वक्सेनो विश्वकर्मा वशी च ।विश्वेश्वरो वासुदेवोऽसि तस्माद्योगात्मानं दैवतं त्वामुपैमि ॥ ४२ ॥

Segmented

विश्वावसुः विश्वमूर्तिः विश्वेशो विष्वक्सेनो विश्वकर्मा वशी च विश्वेश्वरो वासुदेवो ऽसि तस्माद् योग-आत्मानम् दैवतम् त्वाम् उपैमि

Analysis

Word Lemma Parse
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
विश्वमूर्तिः विश्वमूर्ति pos=n,g=m,c=1,n=s
विश्वेशो विश्वेश pos=n,g=m,c=1,n=s
विष्वक्सेनो विष्वक्सेन pos=n,g=m,c=1,n=s
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
pos=i
विश्वेश्वरो विश्वेश्वर pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
तस्माद् तस्मात् pos=i
योग योग pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दैवतम् दैवत pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपैमि उपे pos=v,p=1,n=s,l=lat