Original

यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः ।जगाद जगतः स्रष्टा परं परमधर्मवित् ॥ ४१ ॥

Segmented

यथावत् च तम् अभ्यर्च्य ब्रह्मा ब्रह्म-विदाम् वरः जगाद जगतः स्रष्टा परम् परम-धर्म-विद्

Analysis

Word Lemma Parse
यथावत् यथावत् pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
अभ्यर्च्य अभ्यर्च् pos=vi
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
जगतः जगन्त् pos=n,g=n,c=6,n=s
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
परम् परम् pos=i
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s