Original

ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् ।स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ॥ ४० ॥

Segmented

ऋषयः तु अथ देवाः च दृष्ट्वा ब्रह्माणम् उत्थितम् स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महद् अद्भुतम्

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तु तु pos=i
अथ अथ pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
दृष्ट्वा दृश् pos=vi
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s