Original

यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् ।पाण्डवानामनीकानि योधयन्ति प्रहारिणः ॥ ४ ॥

Segmented

यत्र भीष्म-मुखान् शूरान् अस्त्र-ज्ञान् योध-सत्तमान् पाण्डवानाम् अनीकानि योधयन्ति प्रहारिणः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
भीष्म भीष्म pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
अस्त्र अस्त्र pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
योध योध pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
योधयन्ति योधय् pos=v,p=3,n=p,l=lat
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p