Original

ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् ।नमश्चकार हृष्टात्मा परमं परमेश्वरम् ॥ ३९ ॥

Segmented

ध्यानेन आवेद्य तम् ब्रह्मा कृत्वा च नियतो ऽञ्जलिम् नमश्चकार हृष्ट-आत्मा परमम् परमेश्वरम्

Analysis

Word Lemma Parse
ध्यानेन ध्यान pos=n,g=n,c=3,n=s
आवेद्य आवेदय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
ऽञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
नमश्चकार नमस्कृ pos=v,p=3,n=s,l=lit
हृष्ट हृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=m,c=2,n=s
परमेश्वरम् परमेश्वर pos=n,g=m,c=2,n=s