Original

नास्ति लोकेषु तद्भूतं भविता नो भविष्यति ।यो जयेत्पाण्डवान्संख्ये पालिताञ्शार्ङ्गधन्वना ॥ ३५ ॥

Segmented

न अस्ति लोकेषु तद् भूतम् भविता नो भविष्यति यो जयेत् पाण्डवान् संख्ये पालिताञ् शार्ङ्गधन्वना

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
तद् तद् pos=n,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
नो नो pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
यो यद् pos=n,g=m,c=1,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
पालिताञ् पालय् pos=va,g=m,c=2,n=p,f=part
शार्ङ्गधन्वना शार्ङ्गधन्वन् pos=n,g=m,c=3,n=s