Original

यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् ।तं शृणुष्व महाराज मम कीर्तयतः प्रभो ॥ ३४ ॥

Segmented

यः च हेतुः अवध्य-त्वे तेषाम् अक्लिष्ट-कर्मणाम् तम् शृणुष्व महा-राज मम कीर्तयतः प्रभो

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
अवध्य अवध्य pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
कीर्तयतः कीर्तय् pos=va,g=m,c=6,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s