Original

न च मे क्रोशतस्तात श्रुतवानसि वै पुरा ।तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ॥ ३३ ॥

Segmented

न च मे क्रुः तात श्रुतवान् असि वै पुरा तद् इदम् समनुप्राप्तम् यत् पाण्डून् अवमन्यसे

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
क्रुः क्रुश् pos=va,g=m,c=6,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
वै वै pos=i
पुरा पुरा pos=i
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
यत् यत् pos=i
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat