Original

भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी ।दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ॥ ३२ ॥

Segmented

भुञ्ज इमाम् पृथिवीम् राजन् भ्रातृभिः सहितः सुखी दुर्हृद् तापयन् सर्वान् नन्दयन् च अपि बान्धवान्

Analysis

Word Lemma Parse
भुञ्ज भुज् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
दुर्हृद् दुर्हृद् pos=n,g=m,c=2,n=p
तापयन् तापय् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
नन्दयन् नन्दय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p