Original

क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम ।एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो ॥ ३१ ॥

Segmented

क्रियताम् पाण्डवैः सार्धम् शमो भरत-सत्तम एतत् क्षमम् अहम् मन्ये पृथिव्याः ते च अभिभो

Analysis

Word Lemma Parse
क्रियताम् कृ pos=v,p=3,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
शमो शम pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s