Original

भीष्म उवाच ।शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव ।बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् ॥ ३० ॥

Segmented

भीष्म उवाच शृणु राजन् वचो मह्यम् यत् त्वाम् वक्ष्यामि कौरव बहुशस् च मे उक्तवान् ऽसि न च मे तत् त्वया कृतम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
कौरव कौरव pos=n,g=m,c=8,n=s
बहुशस् बहुशस् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part